| Singular | Dual | Plural |
Nominativo |
दन्तविद्रधी
dantavidradhī
|
दन्तविद्रध्यौ
dantavidradhyau
|
दन्तविद्रध्यः
dantavidradhyaḥ
|
Vocativo |
दन्तविद्रधि
dantavidradhi
|
दन्तविद्रध्यौ
dantavidradhyau
|
दन्तविद्रध्यः
dantavidradhyaḥ
|
Acusativo |
दन्तविद्रधीम्
dantavidradhīm
|
दन्तविद्रध्यौ
dantavidradhyau
|
दन्तविद्रधीः
dantavidradhīḥ
|
Instrumental |
दन्तविद्रध्या
dantavidradhyā
|
दन्तविद्रधीभ्याम्
dantavidradhībhyām
|
दन्तविद्रधीभिः
dantavidradhībhiḥ
|
Dativo |
दन्तविद्रध्यै
dantavidradhyai
|
दन्तविद्रधीभ्याम्
dantavidradhībhyām
|
दन्तविद्रधीभ्यः
dantavidradhībhyaḥ
|
Ablativo |
दन्तविद्रध्याः
dantavidradhyāḥ
|
दन्तविद्रधीभ्याम्
dantavidradhībhyām
|
दन्तविद्रधीभ्यः
dantavidradhībhyaḥ
|
Genitivo |
दन्तविद्रध्याः
dantavidradhyāḥ
|
दन्तविद्रध्योः
dantavidradhyoḥ
|
दन्तविद्रधीनाम्
dantavidradhīnām
|
Locativo |
दन्तविद्रध्याम्
dantavidradhyām
|
दन्तविद्रध्योः
dantavidradhyoḥ
|
दन्तविद्रधीषु
dantavidradhīṣu
|