Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तविद्रधी dantavidradhī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo दन्तविद्रधी dantavidradhī
दन्तविद्रध्यौ dantavidradhyau
दन्तविद्रध्यः dantavidradhyaḥ
Vocativo दन्तविद्रधि dantavidradhi
दन्तविद्रध्यौ dantavidradhyau
दन्तविद्रध्यः dantavidradhyaḥ
Acusativo दन्तविद्रधीम् dantavidradhīm
दन्तविद्रध्यौ dantavidradhyau
दन्तविद्रधीः dantavidradhīḥ
Instrumental दन्तविद्रध्या dantavidradhyā
दन्तविद्रधीभ्याम् dantavidradhībhyām
दन्तविद्रधीभिः dantavidradhībhiḥ
Dativo दन्तविद्रध्यै dantavidradhyai
दन्तविद्रधीभ्याम् dantavidradhībhyām
दन्तविद्रधीभ्यः dantavidradhībhyaḥ
Ablativo दन्तविद्रध्याः dantavidradhyāḥ
दन्तविद्रधीभ्याम् dantavidradhībhyām
दन्तविद्रधीभ्यः dantavidradhībhyaḥ
Genitivo दन्तविद्रध्याः dantavidradhyāḥ
दन्तविद्रध्योः dantavidradhyoḥ
दन्तविद्रधीनाम् dantavidradhīnām
Locativo दन्तविद्रध्याम् dantavidradhyām
दन्तविद्रध्योः dantavidradhyoḥ
दन्तविद्रधीषु dantavidradhīṣu