Sanskrit tools

Sanskrit declension


Declension of दन्तविद्रधी dantavidradhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दन्तविद्रधी dantavidradhī
दन्तविद्रध्यौ dantavidradhyau
दन्तविद्रध्यः dantavidradhyaḥ
Vocative दन्तविद्रधि dantavidradhi
दन्तविद्रध्यौ dantavidradhyau
दन्तविद्रध्यः dantavidradhyaḥ
Accusative दन्तविद्रधीम् dantavidradhīm
दन्तविद्रध्यौ dantavidradhyau
दन्तविद्रधीः dantavidradhīḥ
Instrumental दन्तविद्रध्या dantavidradhyā
दन्तविद्रधीभ्याम् dantavidradhībhyām
दन्तविद्रधीभिः dantavidradhībhiḥ
Dative दन्तविद्रध्यै dantavidradhyai
दन्तविद्रधीभ्याम् dantavidradhībhyām
दन्तविद्रधीभ्यः dantavidradhībhyaḥ
Ablative दन्तविद्रध्याः dantavidradhyāḥ
दन्तविद्रधीभ्याम् dantavidradhībhyām
दन्तविद्रधीभ्यः dantavidradhībhyaḥ
Genitive दन्तविद्रध्याः dantavidradhyāḥ
दन्तविद्रध्योः dantavidradhyoḥ
दन्तविद्रधीनाम् dantavidradhīnām
Locative दन्तविद्रध्याम् dantavidradhyām
दन्तविद्रध्योः dantavidradhyoḥ
दन्तविद्रधीषु dantavidradhīṣu