Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तवेष्टक dantaveṣṭaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दन्तवेष्टकः dantaveṣṭakaḥ
दन्तवेष्टकौ dantaveṣṭakau
दन्तवेष्टकाः dantaveṣṭakāḥ
Vocativo दन्तवेष्टक dantaveṣṭaka
दन्तवेष्टकौ dantaveṣṭakau
दन्तवेष्टकाः dantaveṣṭakāḥ
Acusativo दन्तवेष्टकम् dantaveṣṭakam
दन्तवेष्टकौ dantaveṣṭakau
दन्तवेष्टकान् dantaveṣṭakān
Instrumental दन्तवेष्टकेन dantaveṣṭakena
दन्तवेष्टकाभ्याम् dantaveṣṭakābhyām
दन्तवेष्टकैः dantaveṣṭakaiḥ
Dativo दन्तवेष्टकाय dantaveṣṭakāya
दन्तवेष्टकाभ्याम् dantaveṣṭakābhyām
दन्तवेष्टकेभ्यः dantaveṣṭakebhyaḥ
Ablativo दन्तवेष्टकात् dantaveṣṭakāt
दन्तवेष्टकाभ्याम् dantaveṣṭakābhyām
दन्तवेष्टकेभ्यः dantaveṣṭakebhyaḥ
Genitivo दन्तवेष्टकस्य dantaveṣṭakasya
दन्तवेष्टकयोः dantaveṣṭakayoḥ
दन्तवेष्टकानाम् dantaveṣṭakānām
Locativo दन्तवेष्टके dantaveṣṭake
दन्तवेष्टकयोः dantaveṣṭakayoḥ
दन्तवेष्टकेषु dantaveṣṭakeṣu