| Singular | Dual | Plural |
Nominativo |
दन्तवेष्टकः
dantaveṣṭakaḥ
|
दन्तवेष्टकौ
dantaveṣṭakau
|
दन्तवेष्टकाः
dantaveṣṭakāḥ
|
Vocativo |
दन्तवेष्टक
dantaveṣṭaka
|
दन्तवेष्टकौ
dantaveṣṭakau
|
दन्तवेष्टकाः
dantaveṣṭakāḥ
|
Acusativo |
दन्तवेष्टकम्
dantaveṣṭakam
|
दन्तवेष्टकौ
dantaveṣṭakau
|
दन्तवेष्टकान्
dantaveṣṭakān
|
Instrumental |
दन्तवेष्टकेन
dantaveṣṭakena
|
दन्तवेष्टकाभ्याम्
dantaveṣṭakābhyām
|
दन्तवेष्टकैः
dantaveṣṭakaiḥ
|
Dativo |
दन्तवेष्टकाय
dantaveṣṭakāya
|
दन्तवेष्टकाभ्याम्
dantaveṣṭakābhyām
|
दन्तवेष्टकेभ्यः
dantaveṣṭakebhyaḥ
|
Ablativo |
दन्तवेष्टकात्
dantaveṣṭakāt
|
दन्तवेष्टकाभ्याम्
dantaveṣṭakābhyām
|
दन्तवेष्टकेभ्यः
dantaveṣṭakebhyaḥ
|
Genitivo |
दन्तवेष्टकस्य
dantaveṣṭakasya
|
दन्तवेष्टकयोः
dantaveṣṭakayoḥ
|
दन्तवेष्टकानाम्
dantaveṣṭakānām
|
Locativo |
दन्तवेष्टके
dantaveṣṭake
|
दन्तवेष्टकयोः
dantaveṣṭakayoḥ
|
दन्तवेष्टकेषु
dantaveṣṭakeṣu
|