| Singular | Dual | Plural |
Nominativo |
दन्तशठा
dantaśaṭhā
|
दन्तशठे
dantaśaṭhe
|
दन्तशठाः
dantaśaṭhāḥ
|
Vocativo |
दन्तशठे
dantaśaṭhe
|
दन्तशठे
dantaśaṭhe
|
दन्तशठाः
dantaśaṭhāḥ
|
Acusativo |
दन्तशठाम्
dantaśaṭhām
|
दन्तशठे
dantaśaṭhe
|
दन्तशठाः
dantaśaṭhāḥ
|
Instrumental |
दन्तशठया
dantaśaṭhayā
|
दन्तशठाभ्याम्
dantaśaṭhābhyām
|
दन्तशठाभिः
dantaśaṭhābhiḥ
|
Dativo |
दन्तशठायै
dantaśaṭhāyai
|
दन्तशठाभ्याम्
dantaśaṭhābhyām
|
दन्तशठाभ्यः
dantaśaṭhābhyaḥ
|
Ablativo |
दन्तशठायाः
dantaśaṭhāyāḥ
|
दन्तशठाभ्याम्
dantaśaṭhābhyām
|
दन्तशठाभ्यः
dantaśaṭhābhyaḥ
|
Genitivo |
दन्तशठायाः
dantaśaṭhāyāḥ
|
दन्तशठयोः
dantaśaṭhayoḥ
|
दन्तशठानाम्
dantaśaṭhānām
|
Locativo |
दन्तशठायाम्
dantaśaṭhāyām
|
दन्तशठयोः
dantaśaṭhayoḥ
|
दन्तशठासु
dantaśaṭhāsu
|