Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तशोधनी dantaśodhanī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo दन्तशोधनी dantaśodhanī
दन्तशोधन्यौ dantaśodhanyau
दन्तशोधन्यः dantaśodhanyaḥ
Vocativo दन्तशोधनि dantaśodhani
दन्तशोधन्यौ dantaśodhanyau
दन्तशोधन्यः dantaśodhanyaḥ
Acusativo दन्तशोधनीम् dantaśodhanīm
दन्तशोधन्यौ dantaśodhanyau
दन्तशोधनीः dantaśodhanīḥ
Instrumental दन्तशोधन्या dantaśodhanyā
दन्तशोधनीभ्याम् dantaśodhanībhyām
दन्तशोधनीभिः dantaśodhanībhiḥ
Dativo दन्तशोधन्यै dantaśodhanyai
दन्तशोधनीभ्याम् dantaśodhanībhyām
दन्तशोधनीभ्यः dantaśodhanībhyaḥ
Ablativo दन्तशोधन्याः dantaśodhanyāḥ
दन्तशोधनीभ्याम् dantaśodhanībhyām
दन्तशोधनीभ्यः dantaśodhanībhyaḥ
Genitivo दन्तशोधन्याः dantaśodhanyāḥ
दन्तशोधन्योः dantaśodhanyoḥ
दन्तशोधनीनाम् dantaśodhanīnām
Locativo दन्तशोधन्याम् dantaśodhanyām
दन्तशोधन्योः dantaśodhanyoḥ
दन्तशोधनीषु dantaśodhanīṣu