Sanskrit tools

Sanskrit declension


Declension of दन्तशोधनी dantaśodhanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दन्तशोधनी dantaśodhanī
दन्तशोधन्यौ dantaśodhanyau
दन्तशोधन्यः dantaśodhanyaḥ
Vocative दन्तशोधनि dantaśodhani
दन्तशोधन्यौ dantaśodhanyau
दन्तशोधन्यः dantaśodhanyaḥ
Accusative दन्तशोधनीम् dantaśodhanīm
दन्तशोधन्यौ dantaśodhanyau
दन्तशोधनीः dantaśodhanīḥ
Instrumental दन्तशोधन्या dantaśodhanyā
दन्तशोधनीभ्याम् dantaśodhanībhyām
दन्तशोधनीभिः dantaśodhanībhiḥ
Dative दन्तशोधन्यै dantaśodhanyai
दन्तशोधनीभ्याम् dantaśodhanībhyām
दन्तशोधनीभ्यः dantaśodhanībhyaḥ
Ablative दन्तशोधन्याः dantaśodhanyāḥ
दन्तशोधनीभ्याम् dantaśodhanībhyām
दन्तशोधनीभ्यः dantaśodhanībhyaḥ
Genitive दन्तशोधन्याः dantaśodhanyāḥ
दन्तशोधन्योः dantaśodhanyoḥ
दन्तशोधनीनाम् dantaśodhanīnām
Locative दन्तशोधन्याम् dantaśodhanyām
दन्तशोधन्योः dantaśodhanyoḥ
दन्तशोधनीषु dantaśodhanīṣu