Herramientas de sánscrito

Declinación del sánscrito


Declinación de दन्तहस्तिनी dantahastinī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo दन्तहस्तिनी dantahastinī
दन्तहस्तिन्यौ dantahastinyau
दन्तहस्तिन्यः dantahastinyaḥ
Vocativo दन्तहस्तिनि dantahastini
दन्तहस्तिन्यौ dantahastinyau
दन्तहस्तिन्यः dantahastinyaḥ
Acusativo दन्तहस्तिनीम् dantahastinīm
दन्तहस्तिन्यौ dantahastinyau
दन्तहस्तिनीः dantahastinīḥ
Instrumental दन्तहस्तिन्या dantahastinyā
दन्तहस्तिनीभ्याम् dantahastinībhyām
दन्तहस्तिनीभिः dantahastinībhiḥ
Dativo दन्तहस्तिन्यै dantahastinyai
दन्तहस्तिनीभ्याम् dantahastinībhyām
दन्तहस्तिनीभ्यः dantahastinībhyaḥ
Ablativo दन्तहस्तिन्याः dantahastinyāḥ
दन्तहस्तिनीभ्याम् dantahastinībhyām
दन्तहस्तिनीभ्यः dantahastinībhyaḥ
Genitivo दन्तहस्तिन्याः dantahastinyāḥ
दन्तहस्तिन्योः dantahastinyoḥ
दन्तहस्तिनीनाम् dantahastinīnām
Locativo दन्तहस्तिन्याम् dantahastinyām
दन्तहस्तिन्योः dantahastinyoḥ
दन्तहस्तिनीषु dantahastinīṣu