Sanskrit tools

Sanskrit declension


Declension of दन्तहस्तिनी dantahastinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दन्तहस्तिनी dantahastinī
दन्तहस्तिन्यौ dantahastinyau
दन्तहस्तिन्यः dantahastinyaḥ
Vocative दन्तहस्तिनि dantahastini
दन्तहस्तिन्यौ dantahastinyau
दन्तहस्तिन्यः dantahastinyaḥ
Accusative दन्तहस्तिनीम् dantahastinīm
दन्तहस्तिन्यौ dantahastinyau
दन्तहस्तिनीः dantahastinīḥ
Instrumental दन्तहस्तिन्या dantahastinyā
दन्तहस्तिनीभ्याम् dantahastinībhyām
दन्तहस्तिनीभिः dantahastinībhiḥ
Dative दन्तहस्तिन्यै dantahastinyai
दन्तहस्तिनीभ्याम् dantahastinībhyām
दन्तहस्तिनीभ्यः dantahastinībhyaḥ
Ablative दन्तहस्तिन्याः dantahastinyāḥ
दन्तहस्तिनीभ्याम् dantahastinībhyām
दन्तहस्तिनीभ्यः dantahastinībhyaḥ
Genitive दन्तहस्तिन्याः dantahastinyāḥ
दन्तहस्तिन्योः dantahastinyoḥ
दन्तहस्तिनीनाम् dantahastinīnām
Locative दन्तहस्तिन्याम् dantahastinyām
दन्तहस्तिन्योः dantahastinyoḥ
दन्तहस्तिनीषु dantahastinīṣu