| Singular | Dual | Plural |
Nominativo |
दन्तहीनम्
dantahīnam
|
दन्तहीने
dantahīne
|
दन्तहीनानि
dantahīnāni
|
Vocativo |
दन्तहीन
dantahīna
|
दन्तहीने
dantahīne
|
दन्तहीनानि
dantahīnāni
|
Acusativo |
दन्तहीनम्
dantahīnam
|
दन्तहीने
dantahīne
|
दन्तहीनानि
dantahīnāni
|
Instrumental |
दन्तहीनेन
dantahīnena
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनैः
dantahīnaiḥ
|
Dativo |
दन्तहीनाय
dantahīnāya
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनेभ्यः
dantahīnebhyaḥ
|
Ablativo |
दन्तहीनात्
dantahīnāt
|
दन्तहीनाभ्याम्
dantahīnābhyām
|
दन्तहीनेभ्यः
dantahīnebhyaḥ
|
Genitivo |
दन्तहीनस्य
dantahīnasya
|
दन्तहीनयोः
dantahīnayoḥ
|
दन्तहीनानाम्
dantahīnānām
|
Locativo |
दन्तहीने
dantahīne
|
दन्तहीनयोः
dantahīnayoḥ
|
दन्तहीनेषु
dantahīneṣu
|