| Singular | Dual | Plural |
Nominativo |
दन्तादन्तिः
dantādantiḥ
|
दन्तादन्ती
dantādantī
|
दन्तादन्तयः
dantādantayaḥ
|
Vocativo |
दन्तादन्ते
dantādante
|
दन्तादन्ती
dantādantī
|
दन्तादन्तयः
dantādantayaḥ
|
Acusativo |
दन्तादन्तिम्
dantādantim
|
दन्तादन्ती
dantādantī
|
दन्तादन्तीन्
dantādantīn
|
Instrumental |
दन्तादन्तिना
dantādantinā
|
दन्तादन्तिभ्याम्
dantādantibhyām
|
दन्तादन्तिभिः
dantādantibhiḥ
|
Dativo |
दन्तादन्तये
dantādantaye
|
दन्तादन्तिभ्याम्
dantādantibhyām
|
दन्तादन्तिभ्यः
dantādantibhyaḥ
|
Ablativo |
दन्तादन्तेः
dantādanteḥ
|
दन्तादन्तिभ्याम्
dantādantibhyām
|
दन्तादन्तिभ्यः
dantādantibhyaḥ
|
Genitivo |
दन्तादन्तेः
dantādanteḥ
|
दन्तादन्त्योः
dantādantyoḥ
|
दन्तादन्तीनाम्
dantādantīnām
|
Locativo |
दन्तादन्तौ
dantādantau
|
दन्तादन्त्योः
dantādantyoḥ
|
दन्तादन्तिषु
dantādantiṣu
|