| Singular | Dual | Plural |
Nominativo |
दन्तालयः
dantālayaḥ
|
दन्तालयौ
dantālayau
|
दन्तालयाः
dantālayāḥ
|
Vocativo |
दन्तालय
dantālaya
|
दन्तालयौ
dantālayau
|
दन्तालयाः
dantālayāḥ
|
Acusativo |
दन्तालयम्
dantālayam
|
दन्तालयौ
dantālayau
|
दन्तालयान्
dantālayān
|
Instrumental |
दन्तालयेन
dantālayena
|
दन्तालयाभ्याम्
dantālayābhyām
|
दन्तालयैः
dantālayaiḥ
|
Dativo |
दन्तालयाय
dantālayāya
|
दन्तालयाभ्याम्
dantālayābhyām
|
दन्तालयेभ्यः
dantālayebhyaḥ
|
Ablativo |
दन्तालयात्
dantālayāt
|
दन्तालयाभ्याम्
dantālayābhyām
|
दन्तालयेभ्यः
dantālayebhyaḥ
|
Genitivo |
दन्तालयस्य
dantālayasya
|
दन्तालययोः
dantālayayoḥ
|
दन्तालयानाम्
dantālayānām
|
Locativo |
दन्तालये
dantālaye
|
दन्तालययोः
dantālayayoḥ
|
दन्तालयेषु
dantālayeṣu
|