Singular | Dual | Plural | |
Nominativo |
दन्ताली
dantālī |
दन्ताल्यौ
dantālyau |
दन्ताल्यः
dantālyaḥ |
Vocativo |
दन्तालि
dantāli |
दन्ताल्यौ
dantālyau |
दन्ताल्यः
dantālyaḥ |
Acusativo |
दन्तालीम्
dantālīm |
दन्ताल्यौ
dantālyau |
दन्तालीः
dantālīḥ |
Instrumental |
दन्ताल्या
dantālyā |
दन्तालीभ्याम्
dantālībhyām |
दन्तालीभिः
dantālībhiḥ |
Dativo |
दन्ताल्यै
dantālyai |
दन्तालीभ्याम्
dantālībhyām |
दन्तालीभ्यः
dantālībhyaḥ |
Ablativo |
दन्ताल्याः
dantālyāḥ |
दन्तालीभ्याम्
dantālībhyām |
दन्तालीभ्यः
dantālībhyaḥ |
Genitivo |
दन्ताल्याः
dantālyāḥ |
दन्ताल्योः
dantālyoḥ |
दन्तालीनाम्
dantālīnām |
Locativo |
दन्ताल्याम्
dantālyām |
दन्ताल्योः
dantālyoḥ |
दन्तालीषु
dantālīṣu |