Sanskrit tools

Sanskrit declension


Declension of दन्ताली dantālī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दन्ताली dantālī
दन्ताल्यौ dantālyau
दन्ताल्यः dantālyaḥ
Vocative दन्तालि dantāli
दन्ताल्यौ dantālyau
दन्ताल्यः dantālyaḥ
Accusative दन्तालीम् dantālīm
दन्ताल्यौ dantālyau
दन्तालीः dantālīḥ
Instrumental दन्ताल्या dantālyā
दन्तालीभ्याम् dantālībhyām
दन्तालीभिः dantālībhiḥ
Dative दन्ताल्यै dantālyai
दन्तालीभ्याम् dantālībhyām
दन्तालीभ्यः dantālībhyaḥ
Ablative दन्ताल्याः dantālyāḥ
दन्तालीभ्याम् dantālībhyām
दन्तालीभ्यः dantālībhyaḥ
Genitive दन्ताल्याः dantālyāḥ
दन्ताल्योः dantālyoḥ
दन्तालीनाम् dantālīnām
Locative दन्ताल्याम् dantālyām
दन्ताल्योः dantālyoḥ
दन्तालीषु dantālīṣu