| Singular | Dual | Plural |
Nominativo |
दन्तावली
dantāvalī
|
दन्तावल्यौ
dantāvalyau
|
दन्तावल्यः
dantāvalyaḥ
|
Vocativo |
दन्तावलि
dantāvali
|
दन्तावल्यौ
dantāvalyau
|
दन्तावल्यः
dantāvalyaḥ
|
Acusativo |
दन्तावलीम्
dantāvalīm
|
दन्तावल्यौ
dantāvalyau
|
दन्तावलीः
dantāvalīḥ
|
Instrumental |
दन्तावल्या
dantāvalyā
|
दन्तावलीभ्याम्
dantāvalībhyām
|
दन्तावलीभिः
dantāvalībhiḥ
|
Dativo |
दन्तावल्यै
dantāvalyai
|
दन्तावलीभ्याम्
dantāvalībhyām
|
दन्तावलीभ्यः
dantāvalībhyaḥ
|
Ablativo |
दन्तावल्याः
dantāvalyāḥ
|
दन्तावलीभ्याम्
dantāvalībhyām
|
दन्तावलीभ्यः
dantāvalībhyaḥ
|
Genitivo |
दन्तावल्याः
dantāvalyāḥ
|
दन्तावल्योः
dantāvalyoḥ
|
दन्तावलीनाम्
dantāvalīnām
|
Locativo |
दन्तावल्याम्
dantāvalyām
|
दन्तावल्योः
dantāvalyoḥ
|
दन्तावलीषु
dantāvalīṣu
|