Sanskrit tools

Sanskrit declension


Declension of दन्तावली dantāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दन्तावली dantāvalī
दन्तावल्यौ dantāvalyau
दन्तावल्यः dantāvalyaḥ
Vocative दन्तावलि dantāvali
दन्तावल्यौ dantāvalyau
दन्तावल्यः dantāvalyaḥ
Accusative दन्तावलीम् dantāvalīm
दन्तावल्यौ dantāvalyau
दन्तावलीः dantāvalīḥ
Instrumental दन्तावल्या dantāvalyā
दन्तावलीभ्याम् dantāvalībhyām
दन्तावलीभिः dantāvalībhiḥ
Dative दन्तावल्यै dantāvalyai
दन्तावलीभ्याम् dantāvalībhyām
दन्तावलीभ्यः dantāvalībhyaḥ
Ablative दन्तावल्याः dantāvalyāḥ
दन्तावलीभ्याम् dantāvalībhyām
दन्तावलीभ्यः dantāvalībhyaḥ
Genitive दन्तावल्याः dantāvalyāḥ
दन्तावल्योः dantāvalyoḥ
दन्तावलीनाम् dantāvalīnām
Locative दन्तावल्याम् dantāvalyām
दन्तावल्योः dantāvalyoḥ
दन्तावलीषु dantāvalīṣu