| Singular | Dual | Plural |
Nominativo |
दन्तिदन्तमया
dantidantamayā
|
दन्तिदन्तमये
dantidantamaye
|
दन्तिदन्तमयाः
dantidantamayāḥ
|
Vocativo |
दन्तिदन्तमये
dantidantamaye
|
दन्तिदन्तमये
dantidantamaye
|
दन्तिदन्तमयाः
dantidantamayāḥ
|
Acusativo |
दन्तिदन्तमयाम्
dantidantamayām
|
दन्तिदन्तमये
dantidantamaye
|
दन्तिदन्तमयाः
dantidantamayāḥ
|
Instrumental |
दन्तिदन्तमयया
dantidantamayayā
|
दन्तिदन्तमयाभ्याम्
dantidantamayābhyām
|
दन्तिदन्तमयाभिः
dantidantamayābhiḥ
|
Dativo |
दन्तिदन्तमयायै
dantidantamayāyai
|
दन्तिदन्तमयाभ्याम्
dantidantamayābhyām
|
दन्तिदन्तमयाभ्यः
dantidantamayābhyaḥ
|
Ablativo |
दन्तिदन्तमयायाः
dantidantamayāyāḥ
|
दन्तिदन्तमयाभ्याम्
dantidantamayābhyām
|
दन्तिदन्तमयाभ्यः
dantidantamayābhyaḥ
|
Genitivo |
दन्तिदन्तमयायाः
dantidantamayāyāḥ
|
दन्तिदन्तमययोः
dantidantamayayoḥ
|
दन्तिदन्तमयानाम्
dantidantamayānām
|
Locativo |
दन्तिदन्तमयायाम्
dantidantamayāyām
|
दन्तिदन्तमययोः
dantidantamayayoḥ
|
दन्तिदन्तमयासु
dantidantamayāsu
|