| Singular | Dual | Plural |
Nominativo |
दन्तिदन्तमयम्
dantidantamayam
|
दन्तिदन्तमये
dantidantamaye
|
दन्तिदन्तमयानि
dantidantamayāni
|
Vocativo |
दन्तिदन्तमय
dantidantamaya
|
दन्तिदन्तमये
dantidantamaye
|
दन्तिदन्तमयानि
dantidantamayāni
|
Acusativo |
दन्तिदन्तमयम्
dantidantamayam
|
दन्तिदन्तमये
dantidantamaye
|
दन्तिदन्तमयानि
dantidantamayāni
|
Instrumental |
दन्तिदन्तमयेन
dantidantamayena
|
दन्तिदन्तमयाभ्याम्
dantidantamayābhyām
|
दन्तिदन्तमयैः
dantidantamayaiḥ
|
Dativo |
दन्तिदन्तमयाय
dantidantamayāya
|
दन्तिदन्तमयाभ्याम्
dantidantamayābhyām
|
दन्तिदन्तमयेभ्यः
dantidantamayebhyaḥ
|
Ablativo |
दन्तिदन्तमयात्
dantidantamayāt
|
दन्तिदन्तमयाभ्याम्
dantidantamayābhyām
|
दन्तिदन्तमयेभ्यः
dantidantamayebhyaḥ
|
Genitivo |
दन्तिदन्तमयस्य
dantidantamayasya
|
दन्तिदन्तमययोः
dantidantamayayoḥ
|
दन्तिदन्तमयानाम्
dantidantamayānām
|
Locativo |
दन्तिदन्तमये
dantidantamaye
|
दन्तिदन्तमययोः
dantidantamayayoḥ
|
दन्तिदन्तमयेषु
dantidantamayeṣu
|