Singular | Dual | Plural | |
Nominativo |
दभ्या
dabhyā |
दभ्ये
dabhye |
दभ्याः
dabhyāḥ |
Vocativo |
दभ्ये
dabhye |
दभ्ये
dabhye |
दभ्याः
dabhyāḥ |
Acusativo |
दभ्याम्
dabhyām |
दभ्ये
dabhye |
दभ्याः
dabhyāḥ |
Instrumental |
दभ्यया
dabhyayā |
दभ्याभ्याम्
dabhyābhyām |
दभ्याभिः
dabhyābhiḥ |
Dativo |
दभ्यायै
dabhyāyai |
दभ्याभ्याम्
dabhyābhyām |
दभ्याभ्यः
dabhyābhyaḥ |
Ablativo |
दभ्यायाः
dabhyāyāḥ |
दभ्याभ्याम्
dabhyābhyām |
दभ्याभ्यः
dabhyābhyaḥ |
Genitivo |
दभ्यायाः
dabhyāyāḥ |
दभ्ययोः
dabhyayoḥ |
दभ्यानाम्
dabhyānām |
Locativo |
दभ्यायाम्
dabhyāyām |
दभ्ययोः
dabhyayoḥ |
दभ्यासु
dabhyāsu |