Singular | Dual | Plural | |
Nominativo |
दभ्यम्
dabhyam |
दभ्ये
dabhye |
दभ्यानि
dabhyāni |
Vocativo |
दभ्य
dabhya |
दभ्ये
dabhye |
दभ्यानि
dabhyāni |
Acusativo |
दभ्यम्
dabhyam |
दभ्ये
dabhye |
दभ्यानि
dabhyāni |
Instrumental |
दभ्येन
dabhyena |
दभ्याभ्याम्
dabhyābhyām |
दभ्यैः
dabhyaiḥ |
Dativo |
दभ्याय
dabhyāya |
दभ्याभ्याम्
dabhyābhyām |
दभ्येभ्यः
dabhyebhyaḥ |
Ablativo |
दभ्यात्
dabhyāt |
दभ्याभ्याम्
dabhyābhyām |
दभ्येभ्यः
dabhyebhyaḥ |
Genitivo |
दभ्यस्य
dabhyasya |
दभ्ययोः
dabhyayoḥ |
दभ्यानाम्
dabhyānām |
Locativo |
दभ्ये
dabhye |
दभ्ययोः
dabhyayoḥ |
दभ्येषु
dabhyeṣu |