Singular | Dual | Plural | |
Nominativo |
दभ्रबुद्धिः
dabhrabuddhiḥ |
दभ्रबुद्धी
dabhrabuddhī |
दभ्रबुद्धयः
dabhrabuddhayaḥ |
Vocativo |
दभ्रबुद्धे
dabhrabuddhe |
दभ्रबुद्धी
dabhrabuddhī |
दभ्रबुद्धयः
dabhrabuddhayaḥ |
Acusativo |
दभ्रबुद्धिम्
dabhrabuddhim |
दभ्रबुद्धी
dabhrabuddhī |
दभ्रबुद्धीः
dabhrabuddhīḥ |
Instrumental |
दभ्रबुद्ध्या
dabhrabuddhyā |
दभ्रबुद्धिभ्याम्
dabhrabuddhibhyām |
दभ्रबुद्धिभिः
dabhrabuddhibhiḥ |
Dativo |
दभ्रबुद्धये
dabhrabuddhaye दभ्रबुद्ध्यै dabhrabuddhyai |
दभ्रबुद्धिभ्याम्
dabhrabuddhibhyām |
दभ्रबुद्धिभ्यः
dabhrabuddhibhyaḥ |
Ablativo |
दभ्रबुद्धेः
dabhrabuddheḥ दभ्रबुद्ध्याः dabhrabuddhyāḥ |
दभ्रबुद्धिभ्याम्
dabhrabuddhibhyām |
दभ्रबुद्धिभ्यः
dabhrabuddhibhyaḥ |
Genitivo |
दभ्रबुद्धेः
dabhrabuddheḥ दभ्रबुद्ध्याः dabhrabuddhyāḥ |
दभ्रबुद्ध्योः
dabhrabuddhyoḥ |
दभ्रबुद्धीनाम्
dabhrabuddhīnām |
Locativo |
दभ्रबुद्धौ
dabhrabuddhau दभ्रबुद्ध्याम् dabhrabuddhyām |
दभ्रबुद्ध्योः
dabhrabuddhyoḥ |
दभ्रबुद्धिषु
dabhrabuddhiṣu |