Singular | Dual | Plural | |
Nominativo |
दमका
damakā |
दमके
damake |
दमकाः
damakāḥ |
Vocativo |
दमके
damake |
दमके
damake |
दमकाः
damakāḥ |
Acusativo |
दमकाम्
damakām |
दमके
damake |
दमकाः
damakāḥ |
Instrumental |
दमकया
damakayā |
दमकाभ्याम्
damakābhyām |
दमकाभिः
damakābhiḥ |
Dativo |
दमकायै
damakāyai |
दमकाभ्याम्
damakābhyām |
दमकाभ्यः
damakābhyaḥ |
Ablativo |
दमकायाः
damakāyāḥ |
दमकाभ्याम्
damakābhyām |
दमकाभ्यः
damakābhyaḥ |
Genitivo |
दमकायाः
damakāyāḥ |
दमकयोः
damakayoḥ |
दमकानाम्
damakānām |
Locativo |
दमकायाम्
damakāyām |
दमकयोः
damakayoḥ |
दमकासु
damakāsu |