Singular | Dual | Plural | |
Nominativo |
दरीवती
darīvatī |
दरीवत्यौ
darīvatyau |
दरीवत्यः
darīvatyaḥ |
Vocativo |
दरीवति
darīvati |
दरीवत्यौ
darīvatyau |
दरीवत्यः
darīvatyaḥ |
Acusativo |
दरीवतीम्
darīvatīm |
दरीवत्यौ
darīvatyau |
दरीवतीः
darīvatīḥ |
Instrumental |
दरीवत्या
darīvatyā |
दरीवतीभ्याम्
darīvatībhyām |
दरीवतीभिः
darīvatībhiḥ |
Dativo |
दरीवत्यै
darīvatyai |
दरीवतीभ्याम्
darīvatībhyām |
दरीवतीभ्यः
darīvatībhyaḥ |
Ablativo |
दरीवत्याः
darīvatyāḥ |
दरीवतीभ्याम्
darīvatībhyām |
दरीवतीभ्यः
darīvatībhyaḥ |
Genitivo |
दरीवत्याः
darīvatyāḥ |
दरीवत्योः
darīvatyoḥ |
दरीवतीनाम्
darīvatīnām |
Locativo |
दरीवत्याम्
darīvatyām |
दरीवत्योः
darīvatyoḥ |
दरीवतीषु
darīvatīṣu |