Singular | Dual | Plural | |
Nominative |
दरीवती
darīvatī |
दरीवत्यौ
darīvatyau |
दरीवत्यः
darīvatyaḥ |
Vocative |
दरीवति
darīvati |
दरीवत्यौ
darīvatyau |
दरीवत्यः
darīvatyaḥ |
Accusative |
दरीवतीम्
darīvatīm |
दरीवत्यौ
darīvatyau |
दरीवतीः
darīvatīḥ |
Instrumental |
दरीवत्या
darīvatyā |
दरीवतीभ्याम्
darīvatībhyām |
दरीवतीभिः
darīvatībhiḥ |
Dative |
दरीवत्यै
darīvatyai |
दरीवतीभ्याम्
darīvatībhyām |
दरीवतीभ्यः
darīvatībhyaḥ |
Ablative |
दरीवत्याः
darīvatyāḥ |
दरीवतीभ्याम्
darīvatībhyām |
दरीवतीभ्यः
darīvatībhyaḥ |
Genitive |
दरीवत्याः
darīvatyāḥ |
दरीवत्योः
darīvatyoḥ |
दरीवतीनाम्
darīvatīnām |
Locative |
दरीवत्याम्
darīvatyām |
दरीवत्योः
darīvatyoḥ |
दरीवतीषु
darīvatīṣu |