| Singular | Dual | Plural |
Nominativo |
दर्भपवित्रपाणिः
darbhapavitrapāṇiḥ
|
दर्भपवित्रपाणी
darbhapavitrapāṇī
|
दर्भपवित्रपाणयः
darbhapavitrapāṇayaḥ
|
Vocativo |
दर्भपवित्रपाणे
darbhapavitrapāṇe
|
दर्भपवित्रपाणी
darbhapavitrapāṇī
|
दर्भपवित्रपाणयः
darbhapavitrapāṇayaḥ
|
Acusativo |
दर्भपवित्रपाणिम्
darbhapavitrapāṇim
|
दर्भपवित्रपाणी
darbhapavitrapāṇī
|
दर्भपवित्रपाणीन्
darbhapavitrapāṇīn
|
Instrumental |
दर्भपवित्रपाणिना
darbhapavitrapāṇinā
|
दर्भपवित्रपाणिभ्याम्
darbhapavitrapāṇibhyām
|
दर्भपवित्रपाणिभिः
darbhapavitrapāṇibhiḥ
|
Dativo |
दर्भपवित्रपाणये
darbhapavitrapāṇaye
|
दर्भपवित्रपाणिभ्याम्
darbhapavitrapāṇibhyām
|
दर्भपवित्रपाणिभ्यः
darbhapavitrapāṇibhyaḥ
|
Ablativo |
दर्भपवित्रपाणेः
darbhapavitrapāṇeḥ
|
दर्भपवित्रपाणिभ्याम्
darbhapavitrapāṇibhyām
|
दर्भपवित्रपाणिभ्यः
darbhapavitrapāṇibhyaḥ
|
Genitivo |
दर्भपवित्रपाणेः
darbhapavitrapāṇeḥ
|
दर्भपवित्रपाण्योः
darbhapavitrapāṇyoḥ
|
दर्भपवित्रपाणीनाम्
darbhapavitrapāṇīnām
|
Locativo |
दर्भपवित्रपाणौ
darbhapavitrapāṇau
|
दर्भपवित्रपाण्योः
darbhapavitrapāṇyoḥ
|
दर्भपवित्रपाणिषु
darbhapavitrapāṇiṣu
|