Singular | Dual | Plural | |
Nominativo |
दर्भपवित्रपाणि
darbhapavitrapāṇi |
दर्भपवित्रपाणिनी
darbhapavitrapāṇinī |
दर्भपवित्रपाणीनि
darbhapavitrapāṇīni |
Vocativo |
दर्भपवित्रपाणे
darbhapavitrapāṇe दर्भपवित्रपाणि darbhapavitrapāṇi |
दर्भपवित्रपाणिनी
darbhapavitrapāṇinī |
दर्भपवित्रपाणीनि
darbhapavitrapāṇīni |
Acusativo |
दर्भपवित्रपाणि
darbhapavitrapāṇi |
दर्भपवित्रपाणिनी
darbhapavitrapāṇinī |
दर्भपवित्रपाणीनि
darbhapavitrapāṇīni |
Instrumental |
दर्भपवित्रपाणिना
darbhapavitrapāṇinā |
दर्भपवित्रपाणिभ्याम्
darbhapavitrapāṇibhyām |
दर्भपवित्रपाणिभिः
darbhapavitrapāṇibhiḥ |
Dativo |
दर्भपवित्रपाणिने
darbhapavitrapāṇine |
दर्भपवित्रपाणिभ्याम्
darbhapavitrapāṇibhyām |
दर्भपवित्रपाणिभ्यः
darbhapavitrapāṇibhyaḥ |
Ablativo |
दर्भपवित्रपाणिनः
darbhapavitrapāṇinaḥ |
दर्भपवित्रपाणिभ्याम्
darbhapavitrapāṇibhyām |
दर्भपवित्रपाणिभ्यः
darbhapavitrapāṇibhyaḥ |
Genitivo |
दर्भपवित्रपाणिनः
darbhapavitrapāṇinaḥ |
दर्भपवित्रपाणिनोः
darbhapavitrapāṇinoḥ |
दर्भपवित्रपाणीनाम्
darbhapavitrapāṇīnām |
Locativo |
दर्भपवित्रपाणिनि
darbhapavitrapāṇini |
दर्भपवित्रपाणिनोः
darbhapavitrapāṇinoḥ |
दर्भपवित्रपाणिषु
darbhapavitrapāṇiṣu |