| Singular | Dual | Plural |
Nominativo |
दर्भपिञ्जूलम्
darbhapiñjūlam
|
दर्भपिञ्जूले
darbhapiñjūle
|
दर्भपिञ्जूलानि
darbhapiñjūlāni
|
Vocativo |
दर्भपिञ्जूल
darbhapiñjūla
|
दर्भपिञ्जूले
darbhapiñjūle
|
दर्भपिञ्जूलानि
darbhapiñjūlāni
|
Acusativo |
दर्भपिञ्जूलम्
darbhapiñjūlam
|
दर्भपिञ्जूले
darbhapiñjūle
|
दर्भपिञ्जूलानि
darbhapiñjūlāni
|
Instrumental |
दर्भपिञ्जूलेन
darbhapiñjūlena
|
दर्भपिञ्जूलाभ्याम्
darbhapiñjūlābhyām
|
दर्भपिञ्जूलैः
darbhapiñjūlaiḥ
|
Dativo |
दर्भपिञ्जूलाय
darbhapiñjūlāya
|
दर्भपिञ्जूलाभ्याम्
darbhapiñjūlābhyām
|
दर्भपिञ्जूलेभ्यः
darbhapiñjūlebhyaḥ
|
Ablativo |
दर्भपिञ्जूलात्
darbhapiñjūlāt
|
दर्भपिञ्जूलाभ्याम्
darbhapiñjūlābhyām
|
दर्भपिञ्जूलेभ्यः
darbhapiñjūlebhyaḥ
|
Genitivo |
दर्भपिञ्जूलस्य
darbhapiñjūlasya
|
दर्भपिञ्जूलयोः
darbhapiñjūlayoḥ
|
दर्भपिञ्जूलानाम्
darbhapiñjūlānām
|
Locativo |
दर्भपिञ्जूले
darbhapiñjūle
|
दर्भपिञ्जूलयोः
darbhapiñjūlayoḥ
|
दर्भपिञ्जूलेषु
darbhapiñjūleṣu
|