| Singular | Dual | Plural |
Nominativo |
दर्भमुष्टिः
darbhamuṣṭiḥ
|
दर्भमुष्टी
darbhamuṣṭī
|
दर्भमुष्टयः
darbhamuṣṭayaḥ
|
Vocativo |
दर्भमुष्टे
darbhamuṣṭe
|
दर्भमुष्टी
darbhamuṣṭī
|
दर्भमुष्टयः
darbhamuṣṭayaḥ
|
Acusativo |
दर्भमुष्टिम्
darbhamuṣṭim
|
दर्भमुष्टी
darbhamuṣṭī
|
दर्भमुष्टीन्
darbhamuṣṭīn
|
Instrumental |
दर्भमुष्टिना
darbhamuṣṭinā
|
दर्भमुष्टिभ्याम्
darbhamuṣṭibhyām
|
दर्भमुष्टिभिः
darbhamuṣṭibhiḥ
|
Dativo |
दर्भमुष्टये
darbhamuṣṭaye
|
दर्भमुष्टिभ्याम्
darbhamuṣṭibhyām
|
दर्भमुष्टिभ्यः
darbhamuṣṭibhyaḥ
|
Ablativo |
दर्भमुष्टेः
darbhamuṣṭeḥ
|
दर्भमुष्टिभ्याम्
darbhamuṣṭibhyām
|
दर्भमुष्टिभ्यः
darbhamuṣṭibhyaḥ
|
Genitivo |
दर्भमुष्टेः
darbhamuṣṭeḥ
|
दर्भमुष्ट्योः
darbhamuṣṭyoḥ
|
दर्भमुष्टीनाम्
darbhamuṣṭīnām
|
Locativo |
दर्भमुष्टौ
darbhamuṣṭau
|
दर्भमुष्ट्योः
darbhamuṣṭyoḥ
|
दर्भमुष्टिषु
darbhamuṣṭiṣu
|