| Singular | Dual | Plural |
Nominativo |
अक्षोभ्या
akṣobhyā
|
अक्षोभ्ये
akṣobhye
|
अक्षोभ्याः
akṣobhyāḥ
|
Vocativo |
अक्षोभ्ये
akṣobhye
|
अक्षोभ्ये
akṣobhye
|
अक्षोभ्याः
akṣobhyāḥ
|
Acusativo |
अक्षोभ्याम्
akṣobhyām
|
अक्षोभ्ये
akṣobhye
|
अक्षोभ्याः
akṣobhyāḥ
|
Instrumental |
अक्षोभ्यया
akṣobhyayā
|
अक्षोभ्याभ्याम्
akṣobhyābhyām
|
अक्षोभ्याभिः
akṣobhyābhiḥ
|
Dativo |
अक्षोभ्यायै
akṣobhyāyai
|
अक्षोभ्याभ्याम्
akṣobhyābhyām
|
अक्षोभ्याभ्यः
akṣobhyābhyaḥ
|
Ablativo |
अक्षोभ्यायाः
akṣobhyāyāḥ
|
अक्षोभ्याभ्याम्
akṣobhyābhyām
|
अक्षोभ्याभ्यः
akṣobhyābhyaḥ
|
Genitivo |
अक्षोभ्यायाः
akṣobhyāyāḥ
|
अक्षोभ्ययोः
akṣobhyayoḥ
|
अक्षोभ्याणाम्
akṣobhyāṇām
|
Locativo |
अक्षोभ्यायाम्
akṣobhyāyām
|
अक्षोभ्ययोः
akṣobhyayoḥ
|
अक्षोभ्यासु
akṣobhyāsu
|