| Singular | Dual | Plural | |
| Nominativo |
दिद्योतिषु
didyotiṣu |
दिद्योतिषुणी
didyotiṣuṇī |
दिद्योतिषूणि
didyotiṣūṇi |
| Vocativo |
दिद्योतिषो
didyotiṣo दिद्योतिषु didyotiṣu |
दिद्योतिषुणी
didyotiṣuṇī |
दिद्योतिषूणि
didyotiṣūṇi |
| Acusativo |
दिद्योतिषु
didyotiṣu |
दिद्योतिषुणी
didyotiṣuṇī |
दिद्योतिषूणि
didyotiṣūṇi |
| Instrumental |
दिद्योतिषुणा
didyotiṣuṇā |
दिद्योतिषुभ्याम्
didyotiṣubhyām |
दिद्योतिषुभिः
didyotiṣubhiḥ |
| Dativo |
दिद्योतिषुणे
didyotiṣuṇe |
दिद्योतिषुभ्याम्
didyotiṣubhyām |
दिद्योतिषुभ्यः
didyotiṣubhyaḥ |
| Ablativo |
दिद्योतिषुणः
didyotiṣuṇaḥ |
दिद्योतिषुभ्याम्
didyotiṣubhyām |
दिद्योतिषुभ्यः
didyotiṣubhyaḥ |
| Genitivo |
दिद्योतिषुणः
didyotiṣuṇaḥ |
दिद्योतिषुणोः
didyotiṣuṇoḥ |
दिद्योतिषूणाम्
didyotiṣūṇām |
| Locativo |
दिद्योतिषुणि
didyotiṣuṇi |
दिद्योतिषुणोः
didyotiṣuṇoḥ |
दिद्योतिषुषु
didyotiṣuṣu |