| Singular | Dual | Plural | |
| Nominativo |
दिधिषुः
didhiṣuḥ |
दिधिषू
didhiṣū |
दिधिषवः
didhiṣavaḥ |
| Vocativo |
दिधिषो
didhiṣo |
दिधिषू
didhiṣū |
दिधिषवः
didhiṣavaḥ |
| Acusativo |
दिधिषुम्
didhiṣum |
दिधिषू
didhiṣū |
दिधिषून्
didhiṣūn |
| Instrumental |
दिधिषुणा
didhiṣuṇā |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभिः
didhiṣubhiḥ |
| Dativo |
दिधिषवे
didhiṣave |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Ablativo |
दिधिषोः
didhiṣoḥ |
दिधिषुभ्याम्
didhiṣubhyām |
दिधिषुभ्यः
didhiṣubhyaḥ |
| Genitivo |
दिधिषोः
didhiṣoḥ |
दिधिष्वोः
didhiṣvoḥ |
दिधिषूणाम्
didhiṣūṇām |
| Locativo |
दिधिषौ
didhiṣau |
दिधिष्वोः
didhiṣvoḥ |
दिधिषुषु
didhiṣuṣu |