| Singular | Dual | Plural |
| Nominativo |
दिनप्रभाः
dinaprabhāḥ
|
दिनप्रभौ
dinaprabhau
|
दिनप्रभाः
dinaprabhāḥ
|
| Vocativo |
दिनप्रभाः
dinaprabhāḥ
|
दिनप्रभौ
dinaprabhau
|
दिनप्रभाः
dinaprabhāḥ
|
| Acusativo |
दिनप्रभाम्
dinaprabhām
|
दिनप्रभौ
dinaprabhau
|
दिनप्रभः
dinaprabhaḥ
|
| Instrumental |
दिनप्रभा
dinaprabhā
|
दिनप्रभाभ्याम्
dinaprabhābhyām
|
दिनप्रभाभिः
dinaprabhābhiḥ
|
| Dativo |
दिनप्रभे
dinaprabhe
|
दिनप्रभाभ्याम्
dinaprabhābhyām
|
दिनप्रभाभ्यः
dinaprabhābhyaḥ
|
| Ablativo |
दिनप्रभः
dinaprabhaḥ
|
दिनप्रभाभ्याम्
dinaprabhābhyām
|
दिनप्रभाभ्यः
dinaprabhābhyaḥ
|
| Genitivo |
दिनप्रभः
dinaprabhaḥ
|
दिनप्रभोः
dinaprabhoḥ
|
दिनप्रभाम्
dinaprabhām
|
| Locativo |
दिनप्रभि
dinaprabhi
|
दिनप्रभोः
dinaprabhoḥ
|
दिनप्रभासु
dinaprabhāsu
|