| Singular | Dual | Plural |
| Nominativo |
दिवोद्भवः
divodbhavaḥ
|
दिवोद्भवौ
divodbhavau
|
दिवोद्भवाः
divodbhavāḥ
|
| Vocativo |
दिवोद्भव
divodbhava
|
दिवोद्भवौ
divodbhavau
|
दिवोद्भवाः
divodbhavāḥ
|
| Acusativo |
दिवोद्भवम्
divodbhavam
|
दिवोद्भवौ
divodbhavau
|
दिवोद्भवान्
divodbhavān
|
| Instrumental |
दिवोद्भवेन
divodbhavena
|
दिवोद्भवाभ्याम्
divodbhavābhyām
|
दिवोद्भवैः
divodbhavaiḥ
|
| Dativo |
दिवोद्भवाय
divodbhavāya
|
दिवोद्भवाभ्याम्
divodbhavābhyām
|
दिवोद्भवेभ्यः
divodbhavebhyaḥ
|
| Ablativo |
दिवोद्भवात्
divodbhavāt
|
दिवोद्भवाभ्याम्
divodbhavābhyām
|
दिवोद्भवेभ्यः
divodbhavebhyaḥ
|
| Genitivo |
दिवोद्भवस्य
divodbhavasya
|
दिवोद्भवयोः
divodbhavayoḥ
|
दिवोद्भवानाम्
divodbhavānām
|
| Locativo |
दिवोद्भवे
divodbhave
|
दिवोद्भवयोः
divodbhavayoḥ
|
दिवोद्भवेषु
divodbhaveṣu
|