Herramientas de sánscrito

Declinación del sánscrito


Declinación de दिवोद्भव divodbhava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दिवोद्भवः divodbhavaḥ
दिवोद्भवौ divodbhavau
दिवोद्भवाः divodbhavāḥ
Vocativo दिवोद्भव divodbhava
दिवोद्भवौ divodbhavau
दिवोद्भवाः divodbhavāḥ
Acusativo दिवोद्भवम् divodbhavam
दिवोद्भवौ divodbhavau
दिवोद्भवान् divodbhavān
Instrumental दिवोद्भवेन divodbhavena
दिवोद्भवाभ्याम् divodbhavābhyām
दिवोद्भवैः divodbhavaiḥ
Dativo दिवोद्भवाय divodbhavāya
दिवोद्भवाभ्याम् divodbhavābhyām
दिवोद्भवेभ्यः divodbhavebhyaḥ
Ablativo दिवोद्भवात् divodbhavāt
दिवोद्भवाभ्याम् divodbhavābhyām
दिवोद्भवेभ्यः divodbhavebhyaḥ
Genitivo दिवोद्भवस्य divodbhavasya
दिवोद्भवयोः divodbhavayoḥ
दिवोद्भवानाम् divodbhavānām
Locativo दिवोद्भवे divodbhave
दिवोद्भवयोः divodbhavayoḥ
दिवोद्भवेषु divodbhaveṣu