| Singular | Dual | Plural |
Nominativo |
दुरापादनम्
durāpādanam
|
दुरापादने
durāpādane
|
दुरापादनानि
durāpādanāni
|
Vocativo |
दुरापादन
durāpādana
|
दुरापादने
durāpādane
|
दुरापादनानि
durāpādanāni
|
Acusativo |
दुरापादनम्
durāpādanam
|
दुरापादने
durāpādane
|
दुरापादनानि
durāpādanāni
|
Instrumental |
दुरापादनेन
durāpādanena
|
दुरापादनाभ्याम्
durāpādanābhyām
|
दुरापादनैः
durāpādanaiḥ
|
Dativo |
दुरापादनाय
durāpādanāya
|
दुरापादनाभ्याम्
durāpādanābhyām
|
दुरापादनेभ्यः
durāpādanebhyaḥ
|
Ablativo |
दुरापादनात्
durāpādanāt
|
दुरापादनाभ्याम्
durāpādanābhyām
|
दुरापादनेभ्यः
durāpādanebhyaḥ
|
Genitivo |
दुरापादनस्य
durāpādanasya
|
दुरापादनयोः
durāpādanayoḥ
|
दुरापादनानाम्
durāpādanānām
|
Locativo |
दुरापादने
durāpādane
|
दुरापादनयोः
durāpādanayoḥ
|
दुरापादनेषु
durāpādaneṣu
|