| Singular | Dual | Plural |
Nominativo |
दुराबाधः
durābādhaḥ
|
दुराबाधौ
durābādhau
|
दुराबाधाः
durābādhāḥ
|
Vocativo |
दुराबाध
durābādha
|
दुराबाधौ
durābādhau
|
दुराबाधाः
durābādhāḥ
|
Acusativo |
दुराबाधम्
durābādham
|
दुराबाधौ
durābādhau
|
दुराबाधान्
durābādhān
|
Instrumental |
दुराबाधेन
durābādhena
|
दुराबाधाभ्याम्
durābādhābhyām
|
दुराबाधैः
durābādhaiḥ
|
Dativo |
दुराबाधाय
durābādhāya
|
दुराबाधाभ्याम्
durābādhābhyām
|
दुराबाधेभ्यः
durābādhebhyaḥ
|
Ablativo |
दुराबाधात्
durābādhāt
|
दुराबाधाभ्याम्
durābādhābhyām
|
दुराबाधेभ्यः
durābādhebhyaḥ
|
Genitivo |
दुराबाधस्य
durābādhasya
|
दुराबाधयोः
durābādhayoḥ
|
दुराबाधानाम्
durābādhānām
|
Locativo |
दुराबाधे
durābādhe
|
दुराबाधयोः
durābādhayoḥ
|
दुराबाधेषु
durābādheṣu
|