Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुरारक्ष durārakṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुरारक्षः durārakṣaḥ
दुरारक्षौ durārakṣau
दुरारक्षाः durārakṣāḥ
Vocativo दुरारक्ष durārakṣa
दुरारक्षौ durārakṣau
दुरारक्षाः durārakṣāḥ
Acusativo दुरारक्षम् durārakṣam
दुरारक्षौ durārakṣau
दुरारक्षान् durārakṣān
Instrumental दुरारक्षेण durārakṣeṇa
दुरारक्षाभ्याम् durārakṣābhyām
दुरारक्षैः durārakṣaiḥ
Dativo दुरारक्षाय durārakṣāya
दुरारक्षाभ्याम् durārakṣābhyām
दुरारक्षेभ्यः durārakṣebhyaḥ
Ablativo दुरारक्षात् durārakṣāt
दुरारक्षाभ्याम् durārakṣābhyām
दुरारक्षेभ्यः durārakṣebhyaḥ
Genitivo दुरारक्षस्य durārakṣasya
दुरारक्षयोः durārakṣayoḥ
दुरारक्षाणाम् durārakṣāṇām
Locativo दुरारक्षे durārakṣe
दुरारक्षयोः durārakṣayoḥ
दुरारक्षेषु durārakṣeṣu