| Singular | Dual | Plural |
Nominativo |
दुरालभम्
durālabham
|
दुरालभे
durālabhe
|
दुरालभानि
durālabhāni
|
Vocativo |
दुरालभ
durālabha
|
दुरालभे
durālabhe
|
दुरालभानि
durālabhāni
|
Acusativo |
दुरालभम्
durālabham
|
दुरालभे
durālabhe
|
दुरालभानि
durālabhāni
|
Instrumental |
दुरालभेन
durālabhena
|
दुरालभाभ्याम्
durālabhābhyām
|
दुरालभैः
durālabhaiḥ
|
Dativo |
दुरालभाय
durālabhāya
|
दुरालभाभ्याम्
durālabhābhyām
|
दुरालभेभ्यः
durālabhebhyaḥ
|
Ablativo |
दुरालभात्
durālabhāt
|
दुरालभाभ्याम्
durālabhābhyām
|
दुरालभेभ्यः
durālabhebhyaḥ
|
Genitivo |
दुरालभस्य
durālabhasya
|
दुरालभयोः
durālabhayoḥ
|
दुरालभानाम्
durālabhānām
|
Locativo |
दुरालभे
durālabhe
|
दुरालभयोः
durālabhayoḥ
|
दुरालभेषु
durālabheṣu
|