| Singular | Dual | Plural |
Nominativo |
दुरितदमनी
duritadamanī
|
दुरितदमन्यौ
duritadamanyau
|
दुरितदमन्यः
duritadamanyaḥ
|
Vocativo |
दुरितदमनि
duritadamani
|
दुरितदमन्यौ
duritadamanyau
|
दुरितदमन्यः
duritadamanyaḥ
|
Acusativo |
दुरितदमनीम्
duritadamanīm
|
दुरितदमन्यौ
duritadamanyau
|
दुरितदमनीः
duritadamanīḥ
|
Instrumental |
दुरितदमन्या
duritadamanyā
|
दुरितदमनीभ्याम्
duritadamanībhyām
|
दुरितदमनीभिः
duritadamanībhiḥ
|
Dativo |
दुरितदमन्यै
duritadamanyai
|
दुरितदमनीभ्याम्
duritadamanībhyām
|
दुरितदमनीभ्यः
duritadamanībhyaḥ
|
Ablativo |
दुरितदमन्याः
duritadamanyāḥ
|
दुरितदमनीभ्याम्
duritadamanībhyām
|
दुरितदमनीभ्यः
duritadamanībhyaḥ
|
Genitivo |
दुरितदमन्याः
duritadamanyāḥ
|
दुरितदमन्योः
duritadamanyoḥ
|
दुरितदमनीनाम्
duritadamanīnām
|
Locativo |
दुरितदमन्याम्
duritadamanyām
|
दुरितदमन्योः
duritadamanyoḥ
|
दुरितदमनीषु
duritadamanīṣu
|