Sanskrit tools

Sanskrit declension


Declension of दुरितदमनी duritadamanī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative दुरितदमनी duritadamanī
दुरितदमन्यौ duritadamanyau
दुरितदमन्यः duritadamanyaḥ
Vocative दुरितदमनि duritadamani
दुरितदमन्यौ duritadamanyau
दुरितदमन्यः duritadamanyaḥ
Accusative दुरितदमनीम् duritadamanīm
दुरितदमन्यौ duritadamanyau
दुरितदमनीः duritadamanīḥ
Instrumental दुरितदमन्या duritadamanyā
दुरितदमनीभ्याम् duritadamanībhyām
दुरितदमनीभिः duritadamanībhiḥ
Dative दुरितदमन्यै duritadamanyai
दुरितदमनीभ्याम् duritadamanībhyām
दुरितदमनीभ्यः duritadamanībhyaḥ
Ablative दुरितदमन्याः duritadamanyāḥ
दुरितदमनीभ्याम् duritadamanībhyām
दुरितदमनीभ्यः duritadamanībhyaḥ
Genitive दुरितदमन्याः duritadamanyāḥ
दुरितदमन्योः duritadamanyoḥ
दुरितदमनीनाम् duritadamanīnām
Locative दुरितदमन्याम् duritadamanyām
दुरितदमन्योः duritadamanyoḥ
दुरितदमनीषु duritadamanīṣu