| Singular | Dual | Plural |
Nominative |
दुरितदमनी
duritadamanī
|
दुरितदमन्यौ
duritadamanyau
|
दुरितदमन्यः
duritadamanyaḥ
|
Vocative |
दुरितदमनि
duritadamani
|
दुरितदमन्यौ
duritadamanyau
|
दुरितदमन्यः
duritadamanyaḥ
|
Accusative |
दुरितदमनीम्
duritadamanīm
|
दुरितदमन्यौ
duritadamanyau
|
दुरितदमनीः
duritadamanīḥ
|
Instrumental |
दुरितदमन्या
duritadamanyā
|
दुरितदमनीभ्याम्
duritadamanībhyām
|
दुरितदमनीभिः
duritadamanībhiḥ
|
Dative |
दुरितदमन्यै
duritadamanyai
|
दुरितदमनीभ्याम्
duritadamanībhyām
|
दुरितदमनीभ्यः
duritadamanībhyaḥ
|
Ablative |
दुरितदमन्याः
duritadamanyāḥ
|
दुरितदमनीभ्याम्
duritadamanībhyām
|
दुरितदमनीभ्यः
duritadamanībhyaḥ
|
Genitive |
दुरितदमन्याः
duritadamanyāḥ
|
दुरितदमन्योः
duritadamanyoḥ
|
दुरितदमनीनाम्
duritadamanīnām
|
Locative |
दुरितदमन्याम्
duritadamanyām
|
दुरितदमन्योः
duritadamanyoḥ
|
दुरितदमनीषु
duritadamanīṣu
|