Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुरुपदिष्ट durupadiṣṭa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुरुपदिष्टम् durupadiṣṭam
दुरुपदिष्टे durupadiṣṭe
दुरुपदिष्टानि durupadiṣṭāni
Vocativo दुरुपदिष्ट durupadiṣṭa
दुरुपदिष्टे durupadiṣṭe
दुरुपदिष्टानि durupadiṣṭāni
Acusativo दुरुपदिष्टम् durupadiṣṭam
दुरुपदिष्टे durupadiṣṭe
दुरुपदिष्टानि durupadiṣṭāni
Instrumental दुरुपदिष्टेन durupadiṣṭena
दुरुपदिष्टाभ्याम् durupadiṣṭābhyām
दुरुपदिष्टैः durupadiṣṭaiḥ
Dativo दुरुपदिष्टाय durupadiṣṭāya
दुरुपदिष्टाभ्याम् durupadiṣṭābhyām
दुरुपदिष्टेभ्यः durupadiṣṭebhyaḥ
Ablativo दुरुपदिष्टात् durupadiṣṭāt
दुरुपदिष्टाभ्याम् durupadiṣṭābhyām
दुरुपदिष्टेभ्यः durupadiṣṭebhyaḥ
Genitivo दुरुपदिष्टस्य durupadiṣṭasya
दुरुपदिष्टयोः durupadiṣṭayoḥ
दुरुपदिष्टानाम् durupadiṣṭānām
Locativo दुरुपदिष्टे durupadiṣṭe
दुरुपदिष्टयोः durupadiṣṭayoḥ
दुरुपदिष्टेषु durupadiṣṭeṣu