| Singular | Dual | Plural |
Nominativo |
दुर्गन्धः
durgandhaḥ
|
दुर्गन्धौ
durgandhau
|
दुर्गन्धाः
durgandhāḥ
|
Vocativo |
दुर्गन्ध
durgandha
|
दुर्गन्धौ
durgandhau
|
दुर्गन्धाः
durgandhāḥ
|
Acusativo |
दुर्गन्धम्
durgandham
|
दुर्गन्धौ
durgandhau
|
दुर्गन्धान्
durgandhān
|
Instrumental |
दुर्गन्धेन
durgandhena
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धैः
durgandhaiḥ
|
Dativo |
दुर्गन्धाय
durgandhāya
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धेभ्यः
durgandhebhyaḥ
|
Ablativo |
दुर्गन्धात्
durgandhāt
|
दुर्गन्धाभ्याम्
durgandhābhyām
|
दुर्गन्धेभ्यः
durgandhebhyaḥ
|
Genitivo |
दुर्गन्धस्य
durgandhasya
|
दुर्गन्धयोः
durgandhayoḥ
|
दुर्गन्धानाम्
durgandhānām
|
Locativo |
दुर्गन्धे
durgandhe
|
दुर्गन्धयोः
durgandhayoḥ
|
दुर्गन्धेषु
durgandheṣu
|