| Singular | Dual | Plural |
Nominativo |
दुर्गन्धिः
durgandhiḥ
|
दुर्गन्धी
durgandhī
|
दुर्गन्धयः
durgandhayaḥ
|
Vocativo |
दुर्गन्धे
durgandhe
|
दुर्गन्धी
durgandhī
|
दुर्गन्धयः
durgandhayaḥ
|
Acusativo |
दुर्गन्धिम्
durgandhim
|
दुर्गन्धी
durgandhī
|
दुर्गन्धीन्
durgandhīn
|
Instrumental |
दुर्गन्धिना
durgandhinā
|
दुर्गन्धिभ्याम्
durgandhibhyām
|
दुर्गन्धिभिः
durgandhibhiḥ
|
Dativo |
दुर्गन्धये
durgandhaye
|
दुर्गन्धिभ्याम्
durgandhibhyām
|
दुर्गन्धिभ्यः
durgandhibhyaḥ
|
Ablativo |
दुर्गन्धेः
durgandheḥ
|
दुर्गन्धिभ्याम्
durgandhibhyām
|
दुर्गन्धिभ्यः
durgandhibhyaḥ
|
Genitivo |
दुर्गन्धेः
durgandheḥ
|
दुर्गन्ध्योः
durgandhyoḥ
|
दुर्गन्धीनाम्
durgandhīnām
|
Locativo |
दुर्गन्धौ
durgandhau
|
दुर्गन्ध्योः
durgandhyoḥ
|
दुर्गन्धिषु
durgandhiṣu
|