Singular | Dual | Plural | |
Nominativo |
दुर्गन्धिः
durgandhiḥ |
दुर्गन्धी
durgandhī |
दुर्गन्धयः
durgandhayaḥ |
Vocativo |
दुर्गन्धे
durgandhe |
दुर्गन्धी
durgandhī |
दुर्गन्धयः
durgandhayaḥ |
Acusativo |
दुर्गन्धिम्
durgandhim |
दुर्गन्धी
durgandhī |
दुर्गन्धीः
durgandhīḥ |
Instrumental |
दुर्गन्ध्या
durgandhyā |
दुर्गन्धिभ्याम्
durgandhibhyām |
दुर्गन्धिभिः
durgandhibhiḥ |
Dativo |
दुर्गन्धये
durgandhaye दुर्गन्ध्यै durgandhyai |
दुर्गन्धिभ्याम्
durgandhibhyām |
दुर्गन्धिभ्यः
durgandhibhyaḥ |
Ablativo |
दुर्गन्धेः
durgandheḥ दुर्गन्ध्याः durgandhyāḥ |
दुर्गन्धिभ्याम्
durgandhibhyām |
दुर्गन्धिभ्यः
durgandhibhyaḥ |
Genitivo |
दुर्गन्धेः
durgandheḥ दुर्गन्ध्याः durgandhyāḥ |
दुर्गन्ध्योः
durgandhyoḥ |
दुर्गन्धीनाम्
durgandhīnām |
Locativo |
दुर्गन्धौ
durgandhau दुर्गन्ध्याम् durgandhyām |
दुर्गन्ध्योः
durgandhyoḥ |
दुर्गन्धिषु
durgandhiṣu |