Singular | Dual | Plural | |
Nominativo |
दुर्गन्धि
durgandhi |
दुर्गन्धिनी
durgandhinī |
दुर्गन्धीनि
durgandhīni |
Vocativo |
दुर्गन्धे
durgandhe दुर्गन्धि durgandhi |
दुर्गन्धिनी
durgandhinī |
दुर्गन्धीनि
durgandhīni |
Acusativo |
दुर्गन्धि
durgandhi |
दुर्गन्धिनी
durgandhinī |
दुर्गन्धीनि
durgandhīni |
Instrumental |
दुर्गन्धिना
durgandhinā |
दुर्गन्धिभ्याम्
durgandhibhyām |
दुर्गन्धिभिः
durgandhibhiḥ |
Dativo |
दुर्गन्धिने
durgandhine |
दुर्गन्धिभ्याम्
durgandhibhyām |
दुर्गन्धिभ्यः
durgandhibhyaḥ |
Ablativo |
दुर्गन्धिनः
durgandhinaḥ |
दुर्गन्धिभ्याम्
durgandhibhyām |
दुर्गन्धिभ्यः
durgandhibhyaḥ |
Genitivo |
दुर्गन्धिनः
durgandhinaḥ |
दुर्गन्धिनोः
durgandhinoḥ |
दुर्गन्धीनाम्
durgandhīnām |
Locativo |
दुर्गन्धिनि
durgandhini |
दुर्गन्धिनोः
durgandhinoḥ |
दुर्गन्धिषु
durgandhiṣu |