Singular | Dual | Plural | |
Nominativo |
दुर्गृभिः
durgṛbhiḥ |
दुर्गृभी
durgṛbhī |
दुर्गृभयः
durgṛbhayaḥ |
Vocativo |
दुर्गृभे
durgṛbhe |
दुर्गृभी
durgṛbhī |
दुर्गृभयः
durgṛbhayaḥ |
Acusativo |
दुर्गृभिम्
durgṛbhim |
दुर्गृभी
durgṛbhī |
दुर्गृभीः
durgṛbhīḥ |
Instrumental |
दुर्गृभ्या
durgṛbhyā |
दुर्गृभिभ्याम्
durgṛbhibhyām |
दुर्गृभिभिः
durgṛbhibhiḥ |
Dativo |
दुर्गृभये
durgṛbhaye दुर्गृभ्यै durgṛbhyai |
दुर्गृभिभ्याम्
durgṛbhibhyām |
दुर्गृभिभ्यः
durgṛbhibhyaḥ |
Ablativo |
दुर्गृभेः
durgṛbheḥ दुर्गृभ्याः durgṛbhyāḥ |
दुर्गृभिभ्याम्
durgṛbhibhyām |
दुर्गृभिभ्यः
durgṛbhibhyaḥ |
Genitivo |
दुर्गृभेः
durgṛbheḥ दुर्गृभ्याः durgṛbhyāḥ |
दुर्गृभ्योः
durgṛbhyoḥ |
दुर्गृभीणाम्
durgṛbhīṇām |
Locativo |
दुर्गृभौ
durgṛbhau दुर्गृभ्याम् durgṛbhyām |
दुर्गृभ्योः
durgṛbhyoḥ |
दुर्गृभिषु
durgṛbhiṣu |