Singular | Dual | Plural | |
Nominativo |
दुर्घटवृत्तिः
durghaṭavṛttiḥ |
दुर्घटवृत्ती
durghaṭavṛttī |
दुर्घटवृत्तयः
durghaṭavṛttayaḥ |
Vocativo |
दुर्घटवृत्ते
durghaṭavṛtte |
दुर्घटवृत्ती
durghaṭavṛttī |
दुर्घटवृत्तयः
durghaṭavṛttayaḥ |
Acusativo |
दुर्घटवृत्तिम्
durghaṭavṛttim |
दुर्घटवृत्ती
durghaṭavṛttī |
दुर्घटवृत्तीः
durghaṭavṛttīḥ |
Instrumental |
दुर्घटवृत्त्या
durghaṭavṛttyā |
दुर्घटवृत्तिभ्याम्
durghaṭavṛttibhyām |
दुर्घटवृत्तिभिः
durghaṭavṛttibhiḥ |
Dativo |
दुर्घटवृत्तये
durghaṭavṛttaye दुर्घटवृत्त्यै durghaṭavṛttyai |
दुर्घटवृत्तिभ्याम्
durghaṭavṛttibhyām |
दुर्घटवृत्तिभ्यः
durghaṭavṛttibhyaḥ |
Ablativo |
दुर्घटवृत्तेः
durghaṭavṛtteḥ दुर्घटवृत्त्याः durghaṭavṛttyāḥ |
दुर्घटवृत्तिभ्याम्
durghaṭavṛttibhyām |
दुर्घटवृत्तिभ्यः
durghaṭavṛttibhyaḥ |
Genitivo |
दुर्घटवृत्तेः
durghaṭavṛtteḥ दुर्घटवृत्त्याः durghaṭavṛttyāḥ |
दुर्घटवृत्त्योः
durghaṭavṛttyoḥ |
दुर्घटवृत्तीनाम्
durghaṭavṛttīnām |
Locativo |
दुर्घटवृत्तौ
durghaṭavṛttau दुर्घटवृत्त्याम् durghaṭavṛttyām |
दुर्घटवृत्त्योः
durghaṭavṛttyoḥ |
दुर्घटवृत्तिषु
durghaṭavṛttiṣu |