Singular | Dual | Plural | |
Nominativo |
दुर्जातिः
durjātiḥ |
दुर्जाती
durjātī |
दुर्जातयः
durjātayaḥ |
Vocativo |
दुर्जाते
durjāte |
दुर्जाती
durjātī |
दुर्जातयः
durjātayaḥ |
Acusativo |
दुर्जातिम्
durjātim |
दुर्जाती
durjātī |
दुर्जातीन्
durjātīn |
Instrumental |
दुर्जातिना
durjātinā |
दुर्जातिभ्याम्
durjātibhyām |
दुर्जातिभिः
durjātibhiḥ |
Dativo |
दुर्जातये
durjātaye |
दुर्जातिभ्याम्
durjātibhyām |
दुर्जातिभ्यः
durjātibhyaḥ |
Ablativo |
दुर्जातेः
durjāteḥ |
दुर्जातिभ्याम्
durjātibhyām |
दुर्जातिभ्यः
durjātibhyaḥ |
Genitivo |
दुर्जातेः
durjāteḥ |
दुर्जात्योः
durjātyoḥ |
दुर्जातीनाम्
durjātīnām |
Locativo |
दुर्जातौ
durjātau |
दुर्जात्योः
durjātyoḥ |
दुर्जातिषु
durjātiṣu |