| Singular | Dual | Plural |
Nominativo |
दुर्दग्धा
durdagdhā
|
दुर्दग्धे
durdagdhe
|
दुर्दग्धाः
durdagdhāḥ
|
Vocativo |
दुर्दग्धे
durdagdhe
|
दुर्दग्धे
durdagdhe
|
दुर्दग्धाः
durdagdhāḥ
|
Acusativo |
दुर्दग्धाम्
durdagdhām
|
दुर्दग्धे
durdagdhe
|
दुर्दग्धाः
durdagdhāḥ
|
Instrumental |
दुर्दग्धया
durdagdhayā
|
दुर्दग्धाभ्याम्
durdagdhābhyām
|
दुर्दग्धाभिः
durdagdhābhiḥ
|
Dativo |
दुर्दग्धायै
durdagdhāyai
|
दुर्दग्धाभ्याम्
durdagdhābhyām
|
दुर्दग्धाभ्यः
durdagdhābhyaḥ
|
Ablativo |
दुर्दग्धायाः
durdagdhāyāḥ
|
दुर्दग्धाभ्याम्
durdagdhābhyām
|
दुर्दग्धाभ्यः
durdagdhābhyaḥ
|
Genitivo |
दुर्दग्धायाः
durdagdhāyāḥ
|
दुर्दग्धयोः
durdagdhayoḥ
|
दुर्दग्धानाम्
durdagdhānām
|
Locativo |
दुर्दग्धायाम्
durdagdhāyām
|
दुर्दग्धयोः
durdagdhayoḥ
|
दुर्दग्धासु
durdagdhāsu
|