Singular | Dual | Plural | |
Nominativo |
दुर्दमा
durdamā |
दुर्दमे
durdame |
दुर्दमाः
durdamāḥ |
Vocativo |
दुर्दमे
durdame |
दुर्दमे
durdame |
दुर्दमाः
durdamāḥ |
Acusativo |
दुर्दमाम्
durdamām |
दुर्दमे
durdame |
दुर्दमाः
durdamāḥ |
Instrumental |
दुर्दमया
durdamayā |
दुर्दमाभ्याम्
durdamābhyām |
दुर्दमाभिः
durdamābhiḥ |
Dativo |
दुर्दमायै
durdamāyai |
दुर्दमाभ्याम्
durdamābhyām |
दुर्दमाभ्यः
durdamābhyaḥ |
Ablativo |
दुर्दमायाः
durdamāyāḥ |
दुर्दमाभ्याम्
durdamābhyām |
दुर्दमाभ्यः
durdamābhyaḥ |
Genitivo |
दुर्दमायाः
durdamāyāḥ |
दुर्दमयोः
durdamayoḥ |
दुर्दमानाम्
durdamānām |
Locativo |
दुर्दमायाम्
durdamāyām |
दुर्दमयोः
durdamayoḥ |
दुर्दमासु
durdamāsu |