Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्दान्त durdānta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्दान्तः durdāntaḥ
दुर्दान्तौ durdāntau
दुर्दान्ताः durdāntāḥ
Vocativo दुर्दान्त durdānta
दुर्दान्तौ durdāntau
दुर्दान्ताः durdāntāḥ
Acusativo दुर्दान्तम् durdāntam
दुर्दान्तौ durdāntau
दुर्दान्तान् durdāntān
Instrumental दुर्दान्तेन durdāntena
दुर्दान्ताभ्याम् durdāntābhyām
दुर्दान्तैः durdāntaiḥ
Dativo दुर्दान्ताय durdāntāya
दुर्दान्ताभ्याम् durdāntābhyām
दुर्दान्तेभ्यः durdāntebhyaḥ
Ablativo दुर्दान्तात् durdāntāt
दुर्दान्ताभ्याम् durdāntābhyām
दुर्दान्तेभ्यः durdāntebhyaḥ
Genitivo दुर्दान्तस्य durdāntasya
दुर्दान्तयोः durdāntayoḥ
दुर्दान्तानाम् durdāntānām
Locativo दुर्दान्ते durdānte
दुर्दान्तयोः durdāntayoḥ
दुर्दान्तेषु durdānteṣu