Herramientas de sánscrito

Declinación del sánscrito


Declinación de दुर्दिनग्रस्तभास्कर durdinagrastabhāskara, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo दुर्दिनग्रस्तभास्करम् durdinagrastabhāskaram
दुर्दिनग्रस्तभास्करे durdinagrastabhāskare
दुर्दिनग्रस्तभास्कराणि durdinagrastabhāskarāṇi
Vocativo दुर्दिनग्रस्तभास्कर durdinagrastabhāskara
दुर्दिनग्रस्तभास्करे durdinagrastabhāskare
दुर्दिनग्रस्तभास्कराणि durdinagrastabhāskarāṇi
Acusativo दुर्दिनग्रस्तभास्करम् durdinagrastabhāskaram
दुर्दिनग्रस्तभास्करे durdinagrastabhāskare
दुर्दिनग्रस्तभास्कराणि durdinagrastabhāskarāṇi
Instrumental दुर्दिनग्रस्तभास्करेण durdinagrastabhāskareṇa
दुर्दिनग्रस्तभास्कराभ्याम् durdinagrastabhāskarābhyām
दुर्दिनग्रस्तभास्करैः durdinagrastabhāskaraiḥ
Dativo दुर्दिनग्रस्तभास्कराय durdinagrastabhāskarāya
दुर्दिनग्रस्तभास्कराभ्याम् durdinagrastabhāskarābhyām
दुर्दिनग्रस्तभास्करेभ्यः durdinagrastabhāskarebhyaḥ
Ablativo दुर्दिनग्रस्तभास्करात् durdinagrastabhāskarāt
दुर्दिनग्रस्तभास्कराभ्याम् durdinagrastabhāskarābhyām
दुर्दिनग्रस्तभास्करेभ्यः durdinagrastabhāskarebhyaḥ
Genitivo दुर्दिनग्रस्तभास्करस्य durdinagrastabhāskarasya
दुर्दिनग्रस्तभास्करयोः durdinagrastabhāskarayoḥ
दुर्दिनग्रस्तभास्कराणाम् durdinagrastabhāskarāṇām
Locativo दुर्दिनग्रस्तभास्करे durdinagrastabhāskare
दुर्दिनग्रस्तभास्करयोः durdinagrastabhāskarayoḥ
दुर्दिनग्रस्तभास्करेषु durdinagrastabhāskareṣu