| Singular | Dual | Plural |
Nominativo |
दुर्दिनग्रस्तभास्करम्
durdinagrastabhāskaram
|
दुर्दिनग्रस्तभास्करे
durdinagrastabhāskare
|
दुर्दिनग्रस्तभास्कराणि
durdinagrastabhāskarāṇi
|
Vocativo |
दुर्दिनग्रस्तभास्कर
durdinagrastabhāskara
|
दुर्दिनग्रस्तभास्करे
durdinagrastabhāskare
|
दुर्दिनग्रस्तभास्कराणि
durdinagrastabhāskarāṇi
|
Acusativo |
दुर्दिनग्रस्तभास्करम्
durdinagrastabhāskaram
|
दुर्दिनग्रस्तभास्करे
durdinagrastabhāskare
|
दुर्दिनग्रस्तभास्कराणि
durdinagrastabhāskarāṇi
|
Instrumental |
दुर्दिनग्रस्तभास्करेण
durdinagrastabhāskareṇa
|
दुर्दिनग्रस्तभास्कराभ्याम्
durdinagrastabhāskarābhyām
|
दुर्दिनग्रस्तभास्करैः
durdinagrastabhāskaraiḥ
|
Dativo |
दुर्दिनग्रस्तभास्कराय
durdinagrastabhāskarāya
|
दुर्दिनग्रस्तभास्कराभ्याम्
durdinagrastabhāskarābhyām
|
दुर्दिनग्रस्तभास्करेभ्यः
durdinagrastabhāskarebhyaḥ
|
Ablativo |
दुर्दिनग्रस्तभास्करात्
durdinagrastabhāskarāt
|
दुर्दिनग्रस्तभास्कराभ्याम्
durdinagrastabhāskarābhyām
|
दुर्दिनग्रस्तभास्करेभ्यः
durdinagrastabhāskarebhyaḥ
|
Genitivo |
दुर्दिनग्रस्तभास्करस्य
durdinagrastabhāskarasya
|
दुर्दिनग्रस्तभास्करयोः
durdinagrastabhāskarayoḥ
|
दुर्दिनग्रस्तभास्कराणाम्
durdinagrastabhāskarāṇām
|
Locativo |
दुर्दिनग्रस्तभास्करे
durdinagrastabhāskare
|
दुर्दिनग्रस्तभास्करयोः
durdinagrastabhāskarayoḥ
|
दुर्दिनग्रस्तभास्करेषु
durdinagrastabhāskareṣu
|